सुबन्तावली ?मुखरयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमामुखरयिष्यमाणम् मुखरयिष्यमाणे मुखरयिष्यमाणानि
सम्बोधनम्मुखरयिष्यमाण मुखरयिष्यमाणे मुखरयिष्यमाणानि
द्वितीयामुखरयिष्यमाणम् मुखरयिष्यमाणे मुखरयिष्यमाणानि
तृतीयामुखरयिष्यमाणेन मुखरयिष्यमाणाभ्याम् मुखरयिष्यमाणैः
चतुर्थीमुखरयिष्यमाणाय मुखरयिष्यमाणाभ्याम् मुखरयिष्यमाणेभ्यः
पञ्चमीमुखरयिष्यमाणात् मुखरयिष्यमाणाभ्याम् मुखरयिष्यमाणेभ्यः
षष्ठीमुखरयिष्यमाणस्य मुखरयिष्यमाणयोः मुखरयिष्यमाणानाम्
सप्तमीमुखरयिष्यमाणे मुखरयिष्यमाणयोः मुखरयिष्यमाणेषु

समास मुखरयिष्यमाण

अव्यय ॰मुखरयिष्यमाणम् ॰मुखरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria