तिङन्तावली क्वथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्वथति क्वथतः क्वथन्ति
मध्यमक्वथसि क्वथथः क्वथथ
उत्तमक्वथामि क्वथावः क्वथामः


कर्मणिएकद्विबहु
प्रथमक्वथ्यते क्वथ्येते क्वथ्यन्ते
मध्यमक्वथ्यसे क्वथ्येथे क्वथ्यध्वे
उत्तमक्वथ्ये क्वथ्यावहे क्वथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्वथत् अक्वथताम् अक्वथन्
मध्यमअक्वथः अक्वथतम् अक्वथत
उत्तमअक्वथम् अक्वथाव अक्वथाम


कर्मणिएकद्विबहु
प्रथमअक्वथ्यत अक्वथ्येताम् अक्वथ्यन्त
मध्यमअक्वथ्यथाः अक्वथ्येथाम् अक्वथ्यध्वम्
उत्तमअक्वथ्ये अक्वथ्यावहि अक्वथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्वथेत् क्वथेताम् क्वथेयुः
मध्यमक्वथेः क्वथेतम् क्वथेत
उत्तमक्वथेयम् क्वथेव क्वथेम


कर्मणिएकद्विबहु
प्रथमक्वथ्येत क्वथ्येयाताम् क्वथ्येरन्
मध्यमक्वथ्येथाः क्वथ्येयाथाम् क्वथ्येध्वम्
उत्तमक्वथ्येय क्वथ्येवहि क्वथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्वथतु क्वथताम् क्वथन्तु
मध्यमक्वथ क्वथतम् क्वथत
उत्तमक्वथानि क्वथाव क्वथाम


कर्मणिएकद्विबहु
प्रथमक्वथ्यताम् क्वथ्येताम् क्वथ्यन्ताम्
मध्यमक्वथ्यस्व क्वथ्येथाम् क्वथ्यध्वम्
उत्तमक्वथ्यै क्वथ्यावहै क्वथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्वथिष्यति क्वथिष्यतः क्वथिष्यन्ति
मध्यमक्वथिष्यसि क्वथिष्यथः क्वथिष्यथ
उत्तमक्वथिष्यामि क्वथिष्यावः क्वथिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्वथिता क्वथितारौ क्वथितारः
मध्यमक्वथितासि क्वथितास्थः क्वथितास्थ
उत्तमक्वथितास्मि क्वथितास्वः क्वथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्वाथ चक्वथतुः चक्वथुः
मध्यमचक्वथिथ चक्वथथुः चक्वथ
उत्तमचक्वाथ चक्वथ चक्वथिव चक्वथिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्वथ्यात् क्वथ्यास्ताम् क्वथ्यासुः
मध्यमक्वथ्याः क्वथ्यास्तम् क्वथ्यास्त
उत्तमक्वथ्यासम् क्वथ्यास्व क्वथ्यास्म

कृदन्त

क्त
क्वथित m. n. क्वथिता f.

क्तवतु
क्वथितवत् m. n. क्वथितवती f.

शतृ
क्वथत् m. n. क्वथन्ती f.

शानच् कर्मणि
क्वथ्यमान m. n. क्वथ्यमाना f.

लुडादेश पर
क्वथिष्यत् m. n. क्वथिष्यन्ती f.

तव्य
क्वथितव्य m. n. क्वथितव्या f.

यत्
क्वाथ्य m. n. क्वाथ्या f.

अनीयर्
क्वथनीय m. n. क्वथनीया f.

लिडादेश पर
चक्वथ्वस् m. n. चक्वथुषी f.

अव्यय

तुमुन्
क्वथितुम्

क्त्वा
क्वथित्वा

ल्यप्
॰क्वथ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्वाथयति क्वाथयतः क्वाथयन्ति
मध्यमक्वाथयसि क्वाथयथः क्वाथयथ
उत्तमक्वाथयामि क्वाथयावः क्वाथयामः


आत्मनेपदेएकद्विबहु
प्रथमक्वाथयते क्वाथयेते क्वाथयन्ते
मध्यमक्वाथयसे क्वाथयेथे क्वाथयध्वे
उत्तमक्वाथये क्वाथयावहे क्वाथयामहे


कर्मणिएकद्विबहु
प्रथमक्वाथ्यते क्वाथ्येते क्वाथ्यन्ते
मध्यमक्वाथ्यसे क्वाथ्येथे क्वाथ्यध्वे
उत्तमक्वाथ्ये क्वाथ्यावहे क्वाथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्वाथयत् अक्वाथयताम् अक्वाथयन्
मध्यमअक्वाथयः अक्वाथयतम् अक्वाथयत
उत्तमअक्वाथयम् अक्वाथयाव अक्वाथयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्वाथयत अक्वाथयेताम् अक्वाथयन्त
मध्यमअक्वाथयथाः अक्वाथयेथाम् अक्वाथयध्वम्
उत्तमअक्वाथये अक्वाथयावहि अक्वाथयामहि


कर्मणिएकद्विबहु
प्रथमअक्वाथ्यत अक्वाथ्येताम् अक्वाथ्यन्त
मध्यमअक्वाथ्यथाः अक्वाथ्येथाम् अक्वाथ्यध्वम्
उत्तमअक्वाथ्ये अक्वाथ्यावहि अक्वाथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्वाथयेत् क्वाथयेताम् क्वाथयेयुः
मध्यमक्वाथयेः क्वाथयेतम् क्वाथयेत
उत्तमक्वाथयेयम् क्वाथयेव क्वाथयेम


आत्मनेपदेएकद्विबहु
प्रथमक्वाथयेत क्वाथयेयाताम् क्वाथयेरन्
मध्यमक्वाथयेथाः क्वाथयेयाथाम् क्वाथयेध्वम्
उत्तमक्वाथयेय क्वाथयेवहि क्वाथयेमहि


कर्मणिएकद्विबहु
प्रथमक्वाथ्येत क्वाथ्येयाताम् क्वाथ्येरन्
मध्यमक्वाथ्येथाः क्वाथ्येयाथाम् क्वाथ्येध्वम्
उत्तमक्वाथ्येय क्वाथ्येवहि क्वाथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्वाथयतु क्वाथयताम् क्वाथयन्तु
मध्यमक्वाथय क्वाथयतम् क्वाथयत
उत्तमक्वाथयानि क्वाथयाव क्वाथयाम


आत्मनेपदेएकद्विबहु
प्रथमक्वाथयताम् क्वाथयेताम् क्वाथयन्ताम्
मध्यमक्वाथयस्व क्वाथयेथाम् क्वाथयध्वम्
उत्तमक्वाथयै क्वाथयावहै क्वाथयामहै


कर्मणिएकद्विबहु
प्रथमक्वाथ्यताम् क्वाथ्येताम् क्वाथ्यन्ताम्
मध्यमक्वाथ्यस्व क्वाथ्येथाम् क्वाथ्यध्वम्
उत्तमक्वाथ्यै क्वाथ्यावहै क्वाथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्वाथयिष्यति क्वाथयिष्यतः क्वाथयिष्यन्ति
मध्यमक्वाथयिष्यसि क्वाथयिष्यथः क्वाथयिष्यथ
उत्तमक्वाथयिष्यामि क्वाथयिष्यावः क्वाथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्वाथयिष्यते क्वाथयिष्येते क्वाथयिष्यन्ते
मध्यमक्वाथयिष्यसे क्वाथयिष्येथे क्वाथयिष्यध्वे
उत्तमक्वाथयिष्ये क्वाथयिष्यावहे क्वाथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्वाथयिता क्वाथयितारौ क्वाथयितारः
मध्यमक्वाथयितासि क्वाथयितास्थः क्वाथयितास्थ
उत्तमक्वाथयितास्मि क्वाथयितास्वः क्वाथयितास्मः

कृदन्त

क्त
क्वाथित m. n. क्वाथिता f.

क्तवतु
क्वाथितवत् m. n. क्वाथितवती f.

शतृ
क्वाथयत् m. n. क्वाथयन्ती f.

शानच्
क्वाथयमान m. n. क्वाथयमाना f.

शानच् कर्मणि
क्वाथ्यमान m. n. क्वाथ्यमाना f.

लुडादेश पर
क्वाथयिष्यत् m. n. क्वाथयिष्यन्ती f.

लुडादेश आत्म
क्वाथयिष्यमाण m. n. क्वाथयिष्यमाणा f.

यत्
क्वाथ्य m. n. क्वाथ्या f.

अनीयर्
क्वाथनीय m. n. क्वाथनीया f.

तव्य
क्वाथयितव्य m. n. क्वाथयितव्या f.

अव्यय

तुमुन्
क्वाथयितुम्

क्त्वा
क्वाथयित्वा

ल्यप्
॰क्वाथ्य

लिट्
क्वाथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria