सुबन्तावली ?क्वाथयत्

Roma

पुमान्एकद्विबहु
प्रथमाक्वाथयन् क्वाथयन्तौ क्वाथयन्तः
सम्बोधनम्क्वाथयन् क्वाथयन्तौ क्वाथयन्तः
द्वितीयाक्वाथयन्तम् क्वाथयन्तौ क्वाथयतः
तृतीयाक्वाथयता क्वाथयद्भ्याम् क्वाथयद्भिः
चतुर्थीक्वाथयते क्वाथयद्भ्याम् क्वाथयद्भ्यः
पञ्चमीक्वाथयतः क्वाथयद्भ्याम् क्वाथयद्भ्यः
षष्ठीक्वाथयतः क्वाथयतोः क्वाथयताम्
सप्तमीक्वाथयति क्वाथयतोः क्वाथयत्सु

समास क्वाथयत्

अव्यय ॰क्वाथयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria