सुबन्तावली ?क्वाथयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्वाथयिष्यमाणः क्वाथयिष्यमाणौ क्वाथयिष्यमाणाः
सम्बोधनम्क्वाथयिष्यमाण क्वाथयिष्यमाणौ क्वाथयिष्यमाणाः
द्वितीयाक्वाथयिष्यमाणम् क्वाथयिष्यमाणौ क्वाथयिष्यमाणान्
तृतीयाक्वाथयिष्यमाणेन क्वाथयिष्यमाणाभ्याम् क्वाथयिष्यमाणैः क्वाथयिष्यमाणेभिः
चतुर्थीक्वाथयिष्यमाणाय क्वाथयिष्यमाणाभ्याम् क्वाथयिष्यमाणेभ्यः
पञ्चमीक्वाथयिष्यमाणात् क्वाथयिष्यमाणाभ्याम् क्वाथयिष्यमाणेभ्यः
षष्ठीक्वाथयिष्यमाणस्य क्वाथयिष्यमाणयोः क्वाथयिष्यमाणानाम्
सप्तमीक्वाथयिष्यमाणे क्वाथयिष्यमाणयोः क्वाथयिष्यमाणेषु

समास क्वाथयिष्यमाण

अव्यय ॰क्वाथयिष्यमाणम् ॰क्वाथयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria