सुबन्तावली ?क्वथन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्वथन्ती क्वथन्त्यौ क्वथन्त्यः
सम्बोधनम्क्वथन्ति क्वथन्त्यौ क्वथन्त्यः
द्वितीयाक्वथन्तीम् क्वथन्त्यौ क्वथन्तीः
तृतीयाक्वथन्त्या क्वथन्तीभ्याम् क्वथन्तीभिः
चतुर्थीक्वथन्त्यै क्वथन्तीभ्याम् क्वथन्तीभ्यः
पञ्चमीक्वथन्त्याः क्वथन्तीभ्याम् क्वथन्तीभ्यः
षष्ठीक्वथन्त्याः क्वथन्त्योः क्वथन्तीनाम्
सप्तमीक्वथन्त्याम् क्वथन्त्योः क्वथन्तीषु

समास क्वथन्ति क्वथन्ती

अव्यय ॰क्वथन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria