सुबन्तावली ?क्वाथयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्वाथयितव्यः क्वाथयितव्यौ क्वाथयितव्याः
सम्बोधनम्क्वाथयितव्य क्वाथयितव्यौ क्वाथयितव्याः
द्वितीयाक्वाथयितव्यम् क्वाथयितव्यौ क्वाथयितव्यान्
तृतीयाक्वाथयितव्येन क्वाथयितव्याभ्याम् क्वाथयितव्यैः क्वाथयितव्येभिः
चतुर्थीक्वाथयितव्याय क्वाथयितव्याभ्याम् क्वाथयितव्येभ्यः
पञ्चमीक्वाथयितव्यात् क्वाथयितव्याभ्याम् क्वाथयितव्येभ्यः
षष्ठीक्वाथयितव्यस्य क्वाथयितव्ययोः क्वाथयितव्यानाम्
सप्तमीक्वाथयितव्ये क्वाथयितव्ययोः क्वाथयितव्येषु

समास क्वाथयितव्य

अव्यय ॰क्वाथयितव्यम् ॰क्वाथयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria