सुबन्तावली ?क्वाथयमान

Roma

पुमान्एकद्विबहु
प्रथमाक्वाथयमानः क्वाथयमानौ क्वाथयमानाः
सम्बोधनम्क्वाथयमान क्वाथयमानौ क्वाथयमानाः
द्वितीयाक्वाथयमानम् क्वाथयमानौ क्वाथयमानान्
तृतीयाक्वाथयमानेन क्वाथयमानाभ्याम् क्वाथयमानैः क्वाथयमानेभिः
चतुर्थीक्वाथयमानाय क्वाथयमानाभ्याम् क्वाथयमानेभ्यः
पञ्चमीक्वाथयमानात् क्वाथयमानाभ्याम् क्वाथयमानेभ्यः
षष्ठीक्वाथयमानस्य क्वाथयमानयोः क्वाथयमानानाम्
सप्तमीक्वाथयमाने क्वाथयमानयोः क्वाथयमानेषु

समास क्वाथयमान

अव्यय ॰क्वाथयमानम् ॰क्वाथयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria