Conjugation tables of kuts

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkutsāmi kutsāvaḥ kutsāmaḥ
Secondkutsasi kutsathaḥ kutsatha
Thirdkutsati kutsataḥ kutsanti


MiddleSingularDualPlural
Firstkutse kutsāvahe kutsāmahe
Secondkutsase kutsethe kutsadhve
Thirdkutsate kutsete kutsante


PassiveSingularDualPlural
Firstkutsye kutsyāvahe kutsyāmahe
Secondkutsyase kutsyethe kutsyadhve
Thirdkutsyate kutsyete kutsyante


Imperfect

ActiveSingularDualPlural
Firstakutsam akutsāva akutsāma
Secondakutsaḥ akutsatam akutsata
Thirdakutsat akutsatām akutsan


MiddleSingularDualPlural
Firstakutse akutsāvahi akutsāmahi
Secondakutsathāḥ akutsethām akutsadhvam
Thirdakutsata akutsetām akutsanta


PassiveSingularDualPlural
Firstakutsye akutsyāvahi akutsyāmahi
Secondakutsyathāḥ akutsyethām akutsyadhvam
Thirdakutsyata akutsyetām akutsyanta


Optative

ActiveSingularDualPlural
Firstkutseyam kutseva kutsema
Secondkutseḥ kutsetam kutseta
Thirdkutset kutsetām kutseyuḥ


MiddleSingularDualPlural
Firstkutseya kutsevahi kutsemahi
Secondkutsethāḥ kutseyāthām kutsedhvam
Thirdkutseta kutseyātām kutseran


PassiveSingularDualPlural
Firstkutsyeya kutsyevahi kutsyemahi
Secondkutsyethāḥ kutsyeyāthām kutsyedhvam
Thirdkutsyeta kutsyeyātām kutsyeran


Imperative

ActiveSingularDualPlural
Firstkutsāni kutsāva kutsāma
Secondkutsa kutsatam kutsata
Thirdkutsatu kutsatām kutsantu


MiddleSingularDualPlural
Firstkutsai kutsāvahai kutsāmahai
Secondkutsasva kutsethām kutsadhvam
Thirdkutsatām kutsetām kutsantām


PassiveSingularDualPlural
Firstkutsyai kutsyāvahai kutsyāmahai
Secondkutsyasva kutsyethām kutsyadhvam
Thirdkutsyatām kutsyetām kutsyantām


Future

ActiveSingularDualPlural
Firstkutsiṣyāmi kutsiṣyāvaḥ kutsiṣyāmaḥ
Secondkutsiṣyasi kutsiṣyathaḥ kutsiṣyatha
Thirdkutsiṣyati kutsiṣyataḥ kutsiṣyanti


MiddleSingularDualPlural
Firstkutsiṣye kutsiṣyāvahe kutsiṣyāmahe
Secondkutsiṣyase kutsiṣyethe kutsiṣyadhve
Thirdkutsiṣyate kutsiṣyete kutsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkutsitāsmi kutsitāsvaḥ kutsitāsmaḥ
Secondkutsitāsi kutsitāsthaḥ kutsitāstha
Thirdkutsitā kutsitārau kutsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukutsa cukutsiva cukutsima
Secondcukutsitha cukutsathuḥ cukutsa
Thirdcukutsa cukutsatuḥ cukutsuḥ


MiddleSingularDualPlural
Firstcukutse cukutsivahe cukutsimahe
Secondcukutsiṣe cukutsāthe cukutsidhve
Thirdcukutse cukutsāte cukutsire


Benedictive

ActiveSingularDualPlural
Firstkutsyāsam kutsyāsva kutsyāsma
Secondkutsyāḥ kutsyāstam kutsyāsta
Thirdkutsyāt kutsyāstām kutsyāsuḥ

Participles

Past Passive Participle
kutsita m. n. kutsitā f.

Past Active Participle
kutsitavat m. n. kutsitavatī f.

Present Active Participle
kutsat m. n. kutsantī f.

Present Middle Participle
kutsamāna m. n. kutsamānā f.

Present Passive Participle
kutsyamāna m. n. kutsyamānā f.

Future Active Participle
kutsiṣyat m. n. kutsiṣyantī f.

Future Middle Participle
kutsiṣyamāṇa m. n. kutsiṣyamāṇā f.

Future Passive Participle
kutsitavya m. n. kutsitavyā f.

Future Passive Participle
kutsya m. n. kutsyā f.

Future Passive Participle
kutsanīya m. n. kutsanīyā f.

Perfect Active Participle
cukutsvas m. n. cukutsuṣī f.

Perfect Middle Participle
cukutsāna m. n. cukutsānā f.

Indeclinable forms

Infinitive
kutsitum

Absolutive
kutsitvā

Absolutive
-kutsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria