तिङन्तावली कुत्स्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सति कुत्सतः कुत्सन्ति
मध्यमकुत्ससि कुत्सथः कुत्सथ
उत्तमकुत्सामि कुत्सावः कुत्सामः


आत्मनेपदेएकद्विबहु
प्रथमकुत्सते कुत्सेते कुत्सन्ते
मध्यमकुत्ससे कुत्सेथे कुत्सध्वे
उत्तमकुत्से कुत्सावहे कुत्सामहे


कर्मणिएकद्विबहु
प्रथमकुत्स्यते कुत्स्येते कुत्स्यन्ते
मध्यमकुत्स्यसे कुत्स्येथे कुत्स्यध्वे
उत्तमकुत्स्ये कुत्स्यावहे कुत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुत्सत् अकुत्सताम् अकुत्सन्
मध्यमअकुत्सः अकुत्सतम् अकुत्सत
उत्तमअकुत्सम् अकुत्साव अकुत्साम


आत्मनेपदेएकद्विबहु
प्रथमअकुत्सत अकुत्सेताम् अकुत्सन्त
मध्यमअकुत्सथाः अकुत्सेथाम् अकुत्सध्वम्
उत्तमअकुत्से अकुत्सावहि अकुत्सामहि


कर्मणिएकद्विबहु
प्रथमअकुत्स्यत अकुत्स्येताम् अकुत्स्यन्त
मध्यमअकुत्स्यथाः अकुत्स्येथाम् अकुत्स्यध्वम्
उत्तमअकुत्स्ये अकुत्स्यावहि अकुत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुत्सेत् कुत्सेताम् कुत्सेयुः
मध्यमकुत्सेः कुत्सेतम् कुत्सेत
उत्तमकुत्सेयम् कुत्सेव कुत्सेम


आत्मनेपदेएकद्विबहु
प्रथमकुत्सेत कुत्सेयाताम् कुत्सेरन्
मध्यमकुत्सेथाः कुत्सेयाथाम् कुत्सेध्वम्
उत्तमकुत्सेय कुत्सेवहि कुत्सेमहि


कर्मणिएकद्विबहु
प्रथमकुत्स्येत कुत्स्येयाताम् कुत्स्येरन्
मध्यमकुत्स्येथाः कुत्स्येयाथाम् कुत्स्येध्वम्
उत्तमकुत्स्येय कुत्स्येवहि कुत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सतु कुत्सताम् कुत्सन्तु
मध्यमकुत्स कुत्सतम् कुत्सत
उत्तमकुत्सानि कुत्साव कुत्साम


आत्मनेपदेएकद्विबहु
प्रथमकुत्सताम् कुत्सेताम् कुत्सन्ताम्
मध्यमकुत्सस्व कुत्सेथाम् कुत्सध्वम्
उत्तमकुत्सै कुत्सावहै कुत्सामहै


कर्मणिएकद्विबहु
प्रथमकुत्स्यताम् कुत्स्येताम् कुत्स्यन्ताम्
मध्यमकुत्स्यस्व कुत्स्येथाम् कुत्स्यध्वम्
उत्तमकुत्स्यै कुत्स्यावहै कुत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सिष्यति कुत्सिष्यतः कुत्सिष्यन्ति
मध्यमकुत्सिष्यसि कुत्सिष्यथः कुत्सिष्यथ
उत्तमकुत्सिष्यामि कुत्सिष्यावः कुत्सिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुत्सिष्यते कुत्सिष्येते कुत्सिष्यन्ते
मध्यमकुत्सिष्यसे कुत्सिष्येथे कुत्सिष्यध्वे
उत्तमकुत्सिष्ये कुत्सिष्यावहे कुत्सिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सिता कुत्सितारौ कुत्सितारः
मध्यमकुत्सितासि कुत्सितास्थः कुत्सितास्थ
उत्तमकुत्सितास्मि कुत्सितास्वः कुत्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकुत्स चुकुत्सतुः चुकुत्सुः
मध्यमचुकुत्सिथ चुकुत्सथुः चुकुत्स
उत्तमचुकुत्स चुकुत्सिव चुकुत्सिम


आत्मनेपदेएकद्विबहु
प्रथमचुकुत्से चुकुत्साते चुकुत्सिरे
मध्यमचुकुत्सिषे चुकुत्साथे चुकुत्सिध्वे
उत्तमचुकुत्से चुकुत्सिवहे चुकुत्सिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुत्स्यात् कुत्स्यास्ताम् कुत्स्यासुः
मध्यमकुत्स्याः कुत्स्यास्तम् कुत्स्यास्त
उत्तमकुत्स्यासम् कुत्स्यास्व कुत्स्यास्म

कृदन्त

क्त
कुत्सित m. n. कुत्सिता f.

क्तवतु
कुत्सितवत् m. n. कुत्सितवती f.

शतृ
कुत्सत् m. n. कुत्सन्ती f.

शानच्
कुत्समान m. n. कुत्समाना f.

शानच् कर्मणि
कुत्स्यमान m. n. कुत्स्यमाना f.

लुडादेश पर
कुत्सिष्यत् m. n. कुत्सिष्यन्ती f.

लुडादेश आत्म
कुत्सिष्यमाण m. n. कुत्सिष्यमाणा f.

तव्य
कुत्सितव्य m. n. कुत्सितव्या f.

यत्
कुत्स्य m. n. कुत्स्या f.

अनीयर्
कुत्सनीय m. n. कुत्सनीया f.

लिडादेश पर
चुकुत्स्वस् m. n. चुकुत्सुषी f.

लिडादेश आत्म
चुकुत्सान m. n. चुकुत्साना f.

अव्यय

तुमुन्
कुत्सितुम्

क्त्वा
कुत्सित्वा

ल्यप्
॰कुत्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria