Declension table of ?cukutsvas

Deva

NeuterSingularDualPlural
Nominativecukutsvat cukutsuṣī cukutsvāṃsi
Vocativecukutsvat cukutsuṣī cukutsvāṃsi
Accusativecukutsvat cukutsuṣī cukutsvāṃsi
Instrumentalcukutsuṣā cukutsvadbhyām cukutsvadbhiḥ
Dativecukutsuṣe cukutsvadbhyām cukutsvadbhyaḥ
Ablativecukutsuṣaḥ cukutsvadbhyām cukutsvadbhyaḥ
Genitivecukutsuṣaḥ cukutsuṣoḥ cukutsuṣām
Locativecukutsuṣi cukutsuṣoḥ cukutsvatsu

Compound cukutsvat -

Adverb -cukutsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria