Declension table of ?kutsitavatī

Deva

FeminineSingularDualPlural
Nominativekutsitavatī kutsitavatyau kutsitavatyaḥ
Vocativekutsitavati kutsitavatyau kutsitavatyaḥ
Accusativekutsitavatīm kutsitavatyau kutsitavatīḥ
Instrumentalkutsitavatyā kutsitavatībhyām kutsitavatībhiḥ
Dativekutsitavatyai kutsitavatībhyām kutsitavatībhyaḥ
Ablativekutsitavatyāḥ kutsitavatībhyām kutsitavatībhyaḥ
Genitivekutsitavatyāḥ kutsitavatyoḥ kutsitavatīnām
Locativekutsitavatyām kutsitavatyoḥ kutsitavatīṣu

Compound kutsitavati - kutsitavatī -

Adverb -kutsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria