Declension table of ?cukutsuṣī

Deva

FeminineSingularDualPlural
Nominativecukutsuṣī cukutsuṣyau cukutsuṣyaḥ
Vocativecukutsuṣi cukutsuṣyau cukutsuṣyaḥ
Accusativecukutsuṣīm cukutsuṣyau cukutsuṣīḥ
Instrumentalcukutsuṣyā cukutsuṣībhyām cukutsuṣībhiḥ
Dativecukutsuṣyai cukutsuṣībhyām cukutsuṣībhyaḥ
Ablativecukutsuṣyāḥ cukutsuṣībhyām cukutsuṣībhyaḥ
Genitivecukutsuṣyāḥ cukutsuṣyoḥ cukutsuṣīṇām
Locativecukutsuṣyām cukutsuṣyoḥ cukutsuṣīṣu

Compound cukutsuṣi - cukutsuṣī -

Adverb -cukutsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria