Declension table of ?kutsiṣyat

Deva

NeuterSingularDualPlural
Nominativekutsiṣyat kutsiṣyantī kutsiṣyatī kutsiṣyanti
Vocativekutsiṣyat kutsiṣyantī kutsiṣyatī kutsiṣyanti
Accusativekutsiṣyat kutsiṣyantī kutsiṣyatī kutsiṣyanti
Instrumentalkutsiṣyatā kutsiṣyadbhyām kutsiṣyadbhiḥ
Dativekutsiṣyate kutsiṣyadbhyām kutsiṣyadbhyaḥ
Ablativekutsiṣyataḥ kutsiṣyadbhyām kutsiṣyadbhyaḥ
Genitivekutsiṣyataḥ kutsiṣyatoḥ kutsiṣyatām
Locativekutsiṣyati kutsiṣyatoḥ kutsiṣyatsu

Adverb -kutsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria