Conjugation tables of karṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkarṇayāmi karṇayāvaḥ karṇayāmaḥ
Secondkarṇayasi karṇayathaḥ karṇayatha
Thirdkarṇayati karṇayataḥ karṇayanti


PassiveSingularDualPlural
Firstkarṇye karṇyāvahe karṇyāmahe
Secondkarṇyase karṇyethe karṇyadhve
Thirdkarṇyate karṇyete karṇyante


Imperfect

ActiveSingularDualPlural
Firstakarṇayam akarṇayāva akarṇayāma
Secondakarṇayaḥ akarṇayatam akarṇayata
Thirdakarṇayat akarṇayatām akarṇayan


PassiveSingularDualPlural
Firstakarṇye akarṇyāvahi akarṇyāmahi
Secondakarṇyathāḥ akarṇyethām akarṇyadhvam
Thirdakarṇyata akarṇyetām akarṇyanta


Optative

ActiveSingularDualPlural
Firstkarṇayeyam karṇayeva karṇayema
Secondkarṇayeḥ karṇayetam karṇayeta
Thirdkarṇayet karṇayetām karṇayeyuḥ


PassiveSingularDualPlural
Firstkarṇyeya karṇyevahi karṇyemahi
Secondkarṇyethāḥ karṇyeyāthām karṇyedhvam
Thirdkarṇyeta karṇyeyātām karṇyeran


Imperative

ActiveSingularDualPlural
Firstkarṇayāni karṇayāva karṇayāma
Secondkarṇaya karṇayatam karṇayata
Thirdkarṇayatu karṇayatām karṇayantu


PassiveSingularDualPlural
Firstkarṇyai karṇyāvahai karṇyāmahai
Secondkarṇyasva karṇyethām karṇyadhvam
Thirdkarṇyatām karṇyetām karṇyantām


Future

ActiveSingularDualPlural
Firstkarṇayiṣyāmi karṇayiṣyāvaḥ karṇayiṣyāmaḥ
Secondkarṇayiṣyasi karṇayiṣyathaḥ karṇayiṣyatha
Thirdkarṇayiṣyati karṇayiṣyataḥ karṇayiṣyanti


MiddleSingularDualPlural
Firstkarṇayiṣye karṇayiṣyāvahe karṇayiṣyāmahe
Secondkarṇayiṣyase karṇayiṣyethe karṇayiṣyadhve
Thirdkarṇayiṣyate karṇayiṣyete karṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarṇayitāsmi karṇayitāsvaḥ karṇayitāsmaḥ
Secondkarṇayitāsi karṇayitāsthaḥ karṇayitāstha
Thirdkarṇayitā karṇayitārau karṇayitāraḥ

Participles

Past Passive Participle
karṇita m. n. karṇitā f.

Past Active Participle
karṇitavat m. n. karṇitavatī f.

Present Active Participle
karṇayat m. n. karṇayantī f.

Present Passive Participle
karṇyamāna m. n. karṇyamānā f.

Future Active Participle
karṇayiṣyat m. n. karṇayiṣyantī f.

Future Middle Participle
karṇayiṣyamāṇa m. n. karṇayiṣyamāṇā f.

Future Passive Participle
karṇayitavya m. n. karṇayitavyā f.

Future Passive Participle
karṇya m. n. karṇyā f.

Future Passive Participle
karṇanīya m. n. karṇanīyā f.

Indeclinable forms

Infinitive
karṇayitum

Absolutive
karṇayitvā

Periphrastic Perfect
karṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria