Declension table of ?karṇayitavya

Deva

MasculineSingularDualPlural
Nominativekarṇayitavyaḥ karṇayitavyau karṇayitavyāḥ
Vocativekarṇayitavya karṇayitavyau karṇayitavyāḥ
Accusativekarṇayitavyam karṇayitavyau karṇayitavyān
Instrumentalkarṇayitavyena karṇayitavyābhyām karṇayitavyaiḥ karṇayitavyebhiḥ
Dativekarṇayitavyāya karṇayitavyābhyām karṇayitavyebhyaḥ
Ablativekarṇayitavyāt karṇayitavyābhyām karṇayitavyebhyaḥ
Genitivekarṇayitavyasya karṇayitavyayoḥ karṇayitavyānām
Locativekarṇayitavye karṇayitavyayoḥ karṇayitavyeṣu

Compound karṇayitavya -

Adverb -karṇayitavyam -karṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria