Declension table of ?karṇita

Deva

NeuterSingularDualPlural
Nominativekarṇitam karṇite karṇitāni
Vocativekarṇita karṇite karṇitāni
Accusativekarṇitam karṇite karṇitāni
Instrumentalkarṇitena karṇitābhyām karṇitaiḥ
Dativekarṇitāya karṇitābhyām karṇitebhyaḥ
Ablativekarṇitāt karṇitābhyām karṇitebhyaḥ
Genitivekarṇitasya karṇitayoḥ karṇitānām
Locativekarṇite karṇitayoḥ karṇiteṣu

Compound karṇita -

Adverb -karṇitam -karṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria