तिङन्तावली कर्ण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकर्णयति कर्णयतः कर्णयन्ति
मध्यमकर्णयसि कर्णयथः कर्णयथ
उत्तमकर्णयामि कर्णयावः कर्णयामः


कर्मणिएकद्विबहु
प्रथमकर्ण्यते कर्ण्येते कर्ण्यन्ते
मध्यमकर्ण्यसे कर्ण्येथे कर्ण्यध्वे
उत्तमकर्ण्ये कर्ण्यावहे कर्ण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकर्णयत् अकर्णयताम् अकर्णयन्
मध्यमअकर्णयः अकर्णयतम् अकर्णयत
उत्तमअकर्णयम् अकर्णयाव अकर्णयाम


कर्मणिएकद्विबहु
प्रथमअकर्ण्यत अकर्ण्येताम् अकर्ण्यन्त
मध्यमअकर्ण्यथाः अकर्ण्येथाम् अकर्ण्यध्वम्
उत्तमअकर्ण्ये अकर्ण्यावहि अकर्ण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्णयेत् कर्णयेताम् कर्णयेयुः
मध्यमकर्णयेः कर्णयेतम् कर्णयेत
उत्तमकर्णयेयम् कर्णयेव कर्णयेम


कर्मणिएकद्विबहु
प्रथमकर्ण्येत कर्ण्येयाताम् कर्ण्येरन्
मध्यमकर्ण्येथाः कर्ण्येयाथाम् कर्ण्येध्वम्
उत्तमकर्ण्येय कर्ण्येवहि कर्ण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकर्णयतु कर्णयताम् कर्णयन्तु
मध्यमकर्णय कर्णयतम् कर्णयत
उत्तमकर्णयानि कर्णयाव कर्णयाम


कर्मणिएकद्विबहु
प्रथमकर्ण्यताम् कर्ण्येताम् कर्ण्यन्ताम्
मध्यमकर्ण्यस्व कर्ण्येथाम् कर्ण्यध्वम्
उत्तमकर्ण्यै कर्ण्यावहै कर्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्णयिष्यति कर्णयिष्यतः कर्णयिष्यन्ति
मध्यमकर्णयिष्यसि कर्णयिष्यथः कर्णयिष्यथ
उत्तमकर्णयिष्यामि कर्णयिष्यावः कर्णयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्णयिष्यते कर्णयिष्येते कर्णयिष्यन्ते
मध्यमकर्णयिष्यसे कर्णयिष्येथे कर्णयिष्यध्वे
उत्तमकर्णयिष्ये कर्णयिष्यावहे कर्णयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्णयिता कर्णयितारौ कर्णयितारः
मध्यमकर्णयितासि कर्णयितास्थः कर्णयितास्थ
उत्तमकर्णयितास्मि कर्णयितास्वः कर्णयितास्मः

कृदन्त

क्त
कर्णित m. n. कर्णिता f.

क्तवतु
कर्णितवत् m. n. कर्णितवती f.

शतृ
कर्णयत् m. n. कर्णयन्ती f.

शानच् कर्मणि
कर्ण्यमान m. n. कर्ण्यमाना f.

लुडादेश पर
कर्णयिष्यत् m. n. कर्णयिष्यन्ती f.

लुडादेश आत्म
कर्णयिष्यमाण m. n. कर्णयिष्यमाणा f.

तव्य
कर्णयितव्य m. n. कर्णयितव्या f.

यत्
कर्ण्य m. n. कर्ण्या f.

अनीयर्
कर्णनीय m. n. कर्णनीया f.

अव्यय

तुमुन्
कर्णयितुम्

क्त्वा
कर्णयित्वा

लिट्
कर्णयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria