Declension table of ?karṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarṇayiṣyamāṇam karṇayiṣyamāṇe karṇayiṣyamāṇāni
Vocativekarṇayiṣyamāṇa karṇayiṣyamāṇe karṇayiṣyamāṇāni
Accusativekarṇayiṣyamāṇam karṇayiṣyamāṇe karṇayiṣyamāṇāni
Instrumentalkarṇayiṣyamāṇena karṇayiṣyamāṇābhyām karṇayiṣyamāṇaiḥ
Dativekarṇayiṣyamāṇāya karṇayiṣyamāṇābhyām karṇayiṣyamāṇebhyaḥ
Ablativekarṇayiṣyamāṇāt karṇayiṣyamāṇābhyām karṇayiṣyamāṇebhyaḥ
Genitivekarṇayiṣyamāṇasya karṇayiṣyamāṇayoḥ karṇayiṣyamāṇānām
Locativekarṇayiṣyamāṇe karṇayiṣyamāṇayoḥ karṇayiṣyamāṇeṣu

Compound karṇayiṣyamāṇa -

Adverb -karṇayiṣyamāṇam -karṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria