Declension table of ?karṇitavatī

Deva

FeminineSingularDualPlural
Nominativekarṇitavatī karṇitavatyau karṇitavatyaḥ
Vocativekarṇitavati karṇitavatyau karṇitavatyaḥ
Accusativekarṇitavatīm karṇitavatyau karṇitavatīḥ
Instrumentalkarṇitavatyā karṇitavatībhyām karṇitavatībhiḥ
Dativekarṇitavatyai karṇitavatībhyām karṇitavatībhyaḥ
Ablativekarṇitavatyāḥ karṇitavatībhyām karṇitavatībhyaḥ
Genitivekarṇitavatyāḥ karṇitavatyoḥ karṇitavatīnām
Locativekarṇitavatyām karṇitavatyoḥ karṇitavatīṣu

Compound karṇitavati - karṇitavatī -

Adverb -karṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria