सुबन्तावली ?कदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकदत् कदन्ती कदती कदन्ति
सम्बोधनम्कदत् कदन्ती कदती कदन्ति
द्वितीयाकदत् कदन्ती कदती कदन्ति
तृतीयाकदता कदद्भ्याम् कदद्भिः
चतुर्थीकदते कदद्भ्याम् कदद्भ्यः
पञ्चमीकदतः कदद्भ्याम् कदद्भ्यः
षष्ठीकदतः कदतोः कदताम्
सप्तमीकदति कदतोः कदत्सु

अव्यय ॰कदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria