Conjugation tables of kad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkadāmi kadāvaḥ kadāmaḥ
Secondkadasi kadathaḥ kadatha
Thirdkadati kadataḥ kadanti


MiddleSingularDualPlural
Firstkade kadāvahe kadāmahe
Secondkadase kadethe kadadhve
Thirdkadate kadete kadante


PassiveSingularDualPlural
Firstkadye kadyāvahe kadyāmahe
Secondkadyase kadyethe kadyadhve
Thirdkadyate kadyete kadyante


Imperfect

ActiveSingularDualPlural
Firstakadam akadāva akadāma
Secondakadaḥ akadatam akadata
Thirdakadat akadatām akadan


MiddleSingularDualPlural
Firstakade akadāvahi akadāmahi
Secondakadathāḥ akadethām akadadhvam
Thirdakadata akadetām akadanta


PassiveSingularDualPlural
Firstakadye akadyāvahi akadyāmahi
Secondakadyathāḥ akadyethām akadyadhvam
Thirdakadyata akadyetām akadyanta


Optative

ActiveSingularDualPlural
Firstkadeyam kadeva kadema
Secondkadeḥ kadetam kadeta
Thirdkadet kadetām kadeyuḥ


MiddleSingularDualPlural
Firstkadeya kadevahi kademahi
Secondkadethāḥ kadeyāthām kadedhvam
Thirdkadeta kadeyātām kaderan


PassiveSingularDualPlural
Firstkadyeya kadyevahi kadyemahi
Secondkadyethāḥ kadyeyāthām kadyedhvam
Thirdkadyeta kadyeyātām kadyeran


Imperative

ActiveSingularDualPlural
Firstkadāni kadāva kadāma
Secondkada kadatam kadata
Thirdkadatu kadatām kadantu


MiddleSingularDualPlural
Firstkadai kadāvahai kadāmahai
Secondkadasva kadethām kadadhvam
Thirdkadatām kadetām kadantām


PassiveSingularDualPlural
Firstkadyai kadyāvahai kadyāmahai
Secondkadyasva kadyethām kadyadhvam
Thirdkadyatām kadyetām kadyantām


Future

ActiveSingularDualPlural
Firstkadiṣyāmi kadiṣyāvaḥ kadiṣyāmaḥ
Secondkadiṣyasi kadiṣyathaḥ kadiṣyatha
Thirdkadiṣyati kadiṣyataḥ kadiṣyanti


MiddleSingularDualPlural
Firstkadiṣye kadiṣyāvahe kadiṣyāmahe
Secondkadiṣyase kadiṣyethe kadiṣyadhve
Thirdkadiṣyate kadiṣyete kadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaditāsmi kaditāsvaḥ kaditāsmaḥ
Secondkaditāsi kaditāsthaḥ kaditāstha
Thirdkaditā kaditārau kaditāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāda cakada cakadiva cakadima
Secondcakaditha cakadathuḥ cakada
Thirdcakāda cakadatuḥ cakaduḥ


MiddleSingularDualPlural
Firstcakade cakadivahe cakadimahe
Secondcakadiṣe cakadāthe cakadidhve
Thirdcakade cakadāte cakadire


Benedictive

ActiveSingularDualPlural
Firstkadyāsam kadyāsva kadyāsma
Secondkadyāḥ kadyāstam kadyāsta
Thirdkadyāt kadyāstām kadyāsuḥ

Participles

Past Passive Participle
katta m. n. kattā f.

Past Active Participle
kattavat m. n. kattavatī f.

Present Active Participle
kadat m. n. kadantī f.

Present Middle Participle
kadamāna m. n. kadamānā f.

Present Passive Participle
kadyamāna m. n. kadyamānā f.

Future Active Participle
kadiṣyat m. n. kadiṣyantī f.

Future Middle Participle
kadiṣyamāṇa m. n. kadiṣyamāṇā f.

Future Passive Participle
kaditavya m. n. kaditavyā f.

Future Passive Participle
kādya m. n. kādyā f.

Future Passive Participle
kadanīya m. n. kadanīyā f.

Perfect Active Participle
cakadvas m. n. cakaduṣī f.

Perfect Middle Participle
cakadāna m. n. cakadānā f.

Indeclinable forms

Infinitive
kaditum

Absolutive
kattvā

Absolutive
-kadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria