सुबन्तावली ?कदन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकदन्ती कदन्त्यौ कदन्त्यः
सम्बोधनम्कदन्ति कदन्त्यौ कदन्त्यः
द्वितीयाकदन्तीम् कदन्त्यौ कदन्तीः
तृतीयाकदन्त्या कदन्तीभ्याम् कदन्तीभिः
चतुर्थीकदन्त्यै कदन्तीभ्याम् कदन्तीभ्यः
पञ्चमीकदन्त्याः कदन्तीभ्याम् कदन्तीभ्यः
षष्ठीकदन्त्याः कदन्त्योः कदन्तीनाम्
सप्तमीकदन्त्याम् कदन्त्योः कदन्तीषु

समास कदन्ति कदन्ती

अव्यय ॰कदन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria