सुबन्तावली ?कदत्

Roma

पुमान्एकद्विबहु
प्रथमाकदन् कदन्तौ कदन्तः
सम्बोधनम्कदन् कदन्तौ कदन्तः
द्वितीयाकदन्तम् कदन्तौ कदतः
तृतीयाकदता कदद्भ्याम् कदद्भिः
चतुर्थीकदते कदद्भ्याम् कदद्भ्यः
पञ्चमीकदतः कदद्भ्याम् कदद्भ्यः
षष्ठीकदतः कदतोः कदताम्
सप्तमीकदति कदतोः कदत्सु

समास कदत्

अव्यय ॰कदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria