Conjugation tables of jihma

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjihmāyāmi jihmāyāvaḥ jihmāyāmaḥ
Secondjihmāyasi jihmāyathaḥ jihmāyatha
Thirdjihmāyati jihmāyataḥ jihmāyanti


MiddleSingularDualPlural
Firstjihmāye jihmāyāvahe jihmāyāmahe
Secondjihmāyase jihmāyethe jihmāyadhve
Thirdjihmāyate jihmāyete jihmāyante


Imperfect

ActiveSingularDualPlural
Firstajihmāyam ajihmāyāva ajihmāyāma
Secondajihmāyaḥ ajihmāyatam ajihmāyata
Thirdajihmāyat ajihmāyatām ajihmāyan


MiddleSingularDualPlural
Firstajihmāye ajihmāyāvahi ajihmāyāmahi
Secondajihmāyathāḥ ajihmāyethām ajihmāyadhvam
Thirdajihmāyata ajihmāyetām ajihmāyanta


Optative

ActiveSingularDualPlural
Firstjihmāyeyam jihmāyeva jihmāyema
Secondjihmāyeḥ jihmāyetam jihmāyeta
Thirdjihmāyet jihmāyetām jihmāyeyuḥ


MiddleSingularDualPlural
Firstjihmāyeya jihmāyevahi jihmāyemahi
Secondjihmāyethāḥ jihmāyeyāthām jihmāyedhvam
Thirdjihmāyeta jihmāyeyātām jihmāyeran


Imperative

ActiveSingularDualPlural
Firstjihmāyāni jihmāyāva jihmāyāma
Secondjihmāya jihmāyatam jihmāyata
Thirdjihmāyatu jihmāyatām jihmāyantu


MiddleSingularDualPlural
Firstjihmāyai jihmāyāvahai jihmāyāmahai
Secondjihmāyasva jihmāyethām jihmāyadhvam
Thirdjihmāyatām jihmāyetām jihmāyantām


Future

ActiveSingularDualPlural
Firstjihmāyiṣyāmi jihmāyiṣyāvaḥ jihmāyiṣyāmaḥ
Secondjihmāyiṣyasi jihmāyiṣyathaḥ jihmāyiṣyatha
Thirdjihmāyiṣyati jihmāyiṣyataḥ jihmāyiṣyanti


MiddleSingularDualPlural
Firstjihmāyiṣye jihmāyiṣyāvahe jihmāyiṣyāmahe
Secondjihmāyiṣyase jihmāyiṣyethe jihmāyiṣyadhve
Thirdjihmāyiṣyate jihmāyiṣyete jihmāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjihmāyitāsmi jihmāyitāsvaḥ jihmāyitāsmaḥ
Secondjihmāyitāsi jihmāyitāsthaḥ jihmāyitāstha
Thirdjihmāyitā jihmāyitārau jihmāyitāraḥ

Participles

Past Passive Participle
jihmita m. n. jihmitā f.

Past Active Participle
jihmitavat m. n. jihmitavatī f.

Present Active Participle
jihmāyat m. n. jihmāyantī f.

Present Middle Participle
jihmāyamāna m. n. jihmāyamānā f.

Future Active Participle
jihmāyiṣyat m. n. jihmāyiṣyantī f.

Future Middle Participle
jihmāyiṣyamāṇa m. n. jihmāyiṣyamāṇā f.

Future Passive Participle
jihmāyitavya m. n. jihmāyitavyā f.

Indeclinable forms

Infinitive
jihmāyitum

Absolutive
jihmāyitvā

Periphrastic Perfect
jihmāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria