Declension table of ?jihmāyiṣyat

Deva

MasculineSingularDualPlural
Nominativejihmāyiṣyan jihmāyiṣyantau jihmāyiṣyantaḥ
Vocativejihmāyiṣyan jihmāyiṣyantau jihmāyiṣyantaḥ
Accusativejihmāyiṣyantam jihmāyiṣyantau jihmāyiṣyataḥ
Instrumentaljihmāyiṣyatā jihmāyiṣyadbhyām jihmāyiṣyadbhiḥ
Dativejihmāyiṣyate jihmāyiṣyadbhyām jihmāyiṣyadbhyaḥ
Ablativejihmāyiṣyataḥ jihmāyiṣyadbhyām jihmāyiṣyadbhyaḥ
Genitivejihmāyiṣyataḥ jihmāyiṣyatoḥ jihmāyiṣyatām
Locativejihmāyiṣyati jihmāyiṣyatoḥ jihmāyiṣyatsu

Compound jihmāyiṣyat -

Adverb -jihmāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria