Declension table of ?jihmāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejihmāyiṣyamāṇā jihmāyiṣyamāṇe jihmāyiṣyamāṇāḥ
Vocativejihmāyiṣyamāṇe jihmāyiṣyamāṇe jihmāyiṣyamāṇāḥ
Accusativejihmāyiṣyamāṇām jihmāyiṣyamāṇe jihmāyiṣyamāṇāḥ
Instrumentaljihmāyiṣyamāṇayā jihmāyiṣyamāṇābhyām jihmāyiṣyamāṇābhiḥ
Dativejihmāyiṣyamāṇāyai jihmāyiṣyamāṇābhyām jihmāyiṣyamāṇābhyaḥ
Ablativejihmāyiṣyamāṇāyāḥ jihmāyiṣyamāṇābhyām jihmāyiṣyamāṇābhyaḥ
Genitivejihmāyiṣyamāṇāyāḥ jihmāyiṣyamāṇayoḥ jihmāyiṣyamāṇānām
Locativejihmāyiṣyamāṇāyām jihmāyiṣyamāṇayoḥ jihmāyiṣyamāṇāsu

Adverb -jihmāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria