Declension table of ?jihmitavatī

Deva

FeminineSingularDualPlural
Nominativejihmitavatī jihmitavatyau jihmitavatyaḥ
Vocativejihmitavati jihmitavatyau jihmitavatyaḥ
Accusativejihmitavatīm jihmitavatyau jihmitavatīḥ
Instrumentaljihmitavatyā jihmitavatībhyām jihmitavatībhiḥ
Dativejihmitavatyai jihmitavatībhyām jihmitavatībhyaḥ
Ablativejihmitavatyāḥ jihmitavatībhyām jihmitavatībhyaḥ
Genitivejihmitavatyāḥ jihmitavatyoḥ jihmitavatīnām
Locativejihmitavatyām jihmitavatyoḥ jihmitavatīṣu

Compound jihmitavati - jihmitavatī -

Adverb -jihmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria