Declension table of ?jihmāyamāna

Deva

NeuterSingularDualPlural
Nominativejihmāyamānam jihmāyamāne jihmāyamānāni
Vocativejihmāyamāna jihmāyamāne jihmāyamānāni
Accusativejihmāyamānam jihmāyamāne jihmāyamānāni
Instrumentaljihmāyamānena jihmāyamānābhyām jihmāyamānaiḥ
Dativejihmāyamānāya jihmāyamānābhyām jihmāyamānebhyaḥ
Ablativejihmāyamānāt jihmāyamānābhyām jihmāyamānebhyaḥ
Genitivejihmāyamānasya jihmāyamānayoḥ jihmāyamānānām
Locativejihmāyamāne jihmāyamānayoḥ jihmāyamāneṣu

Compound jihmāyamāna -

Adverb -jihmāyamānam -jihmāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria