Declension table of ?jihmāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejihmāyiṣyamāṇam jihmāyiṣyamāṇe jihmāyiṣyamāṇāni
Vocativejihmāyiṣyamāṇa jihmāyiṣyamāṇe jihmāyiṣyamāṇāni
Accusativejihmāyiṣyamāṇam jihmāyiṣyamāṇe jihmāyiṣyamāṇāni
Instrumentaljihmāyiṣyamāṇena jihmāyiṣyamāṇābhyām jihmāyiṣyamāṇaiḥ
Dativejihmāyiṣyamāṇāya jihmāyiṣyamāṇābhyām jihmāyiṣyamāṇebhyaḥ
Ablativejihmāyiṣyamāṇāt jihmāyiṣyamāṇābhyām jihmāyiṣyamāṇebhyaḥ
Genitivejihmāyiṣyamāṇasya jihmāyiṣyamāṇayoḥ jihmāyiṣyamāṇānām
Locativejihmāyiṣyamāṇe jihmāyiṣyamāṇayoḥ jihmāyiṣyamāṇeṣu

Compound jihmāyiṣyamāṇa -

Adverb -jihmāyiṣyamāṇam -jihmāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria