Conjugation tables of iras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstirayāmi irayāvaḥ irayāmaḥ
Secondirayasi irayathaḥ irayatha
Thirdirayati irayataḥ irayanti


Imperfect

ActiveSingularDualPlural
Firstairayam airayāva airayāma
Secondairayaḥ airayatam airayata
Thirdairayat airayatām airayan


Optative

ActiveSingularDualPlural
Firstirayeyam irayeva irayema
Secondirayeḥ irayetam irayeta
Thirdirayet irayetām irayeyuḥ


Imperative

ActiveSingularDualPlural
Firstirayāṇi irayāva irayāma
Secondiraya irayatam irayata
Thirdirayatu irayatām irayantu


Future

ActiveSingularDualPlural
Firstirayiṣyāmi irayiṣyāvaḥ irayiṣyāmaḥ
Secondirayiṣyasi irayiṣyathaḥ irayiṣyatha
Thirdirayiṣyati irayiṣyataḥ irayiṣyanti


MiddleSingularDualPlural
Firstirayiṣye irayiṣyāvahe irayiṣyāmahe
Secondirayiṣyase irayiṣyethe irayiṣyadhve
Thirdirayiṣyate irayiṣyete irayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstirayitāsmi irayitāsvaḥ irayitāsmaḥ
Secondirayitāsi irayitāsthaḥ irayitāstha
Thirdirayitā irayitārau irayitāraḥ

Participles

Past Passive Participle
ireta m. n. iretā f.

Past Active Participle
iretavat m. n. iretavatī f.

Present Active Participle
irayat m. n. irayantī f.

Future Active Participle
irayiṣyat m. n. irayiṣyantī f.

Future Middle Participle
irayiṣyamāṇa m. n. irayiṣyamāṇā f.

Future Passive Participle
irayitavya m. n. irayitavyā f.

Future Passive Participle
irya m. n. iryā f.

Future Passive Participle
eraṇīya m. n. eraṇīyā f.

Indeclinable forms

Infinitive
irayitum

Absolutive
irayitvā

Periphrastic Perfect
irayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria