Declension table of ?irayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeirayiṣyamāṇaḥ irayiṣyamāṇau irayiṣyamāṇāḥ
Vocativeirayiṣyamāṇa irayiṣyamāṇau irayiṣyamāṇāḥ
Accusativeirayiṣyamāṇam irayiṣyamāṇau irayiṣyamāṇān
Instrumentalirayiṣyamāṇena irayiṣyamāṇābhyām irayiṣyamāṇaiḥ irayiṣyamāṇebhiḥ
Dativeirayiṣyamāṇāya irayiṣyamāṇābhyām irayiṣyamāṇebhyaḥ
Ablativeirayiṣyamāṇāt irayiṣyamāṇābhyām irayiṣyamāṇebhyaḥ
Genitiveirayiṣyamāṇasya irayiṣyamāṇayoḥ irayiṣyamāṇānām
Locativeirayiṣyamāṇe irayiṣyamāṇayoḥ irayiṣyamāṇeṣu

Compound irayiṣyamāṇa -

Adverb -irayiṣyamāṇam -irayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria