Declension table of ?irayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeirayiṣyamāṇam irayiṣyamāṇe irayiṣyamāṇāni
Vocativeirayiṣyamāṇa irayiṣyamāṇe irayiṣyamāṇāni
Accusativeirayiṣyamāṇam irayiṣyamāṇe irayiṣyamāṇāni
Instrumentalirayiṣyamāṇena irayiṣyamāṇābhyām irayiṣyamāṇaiḥ
Dativeirayiṣyamāṇāya irayiṣyamāṇābhyām irayiṣyamāṇebhyaḥ
Ablativeirayiṣyamāṇāt irayiṣyamāṇābhyām irayiṣyamāṇebhyaḥ
Genitiveirayiṣyamāṇasya irayiṣyamāṇayoḥ irayiṣyamāṇānām
Locativeirayiṣyamāṇe irayiṣyamāṇayoḥ irayiṣyamāṇeṣu

Compound irayiṣyamāṇa -

Adverb -irayiṣyamāṇam -irayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria