Declension table of ?iretavat

Deva

NeuterSingularDualPlural
Nominativeiretavat iretavantī iretavatī iretavanti
Vocativeiretavat iretavantī iretavatī iretavanti
Accusativeiretavat iretavantī iretavatī iretavanti
Instrumentaliretavatā iretavadbhyām iretavadbhiḥ
Dativeiretavate iretavadbhyām iretavadbhyaḥ
Ablativeiretavataḥ iretavadbhyām iretavadbhyaḥ
Genitiveiretavataḥ iretavatoḥ iretavatām
Locativeiretavati iretavatoḥ iretavatsu

Adverb -iretavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria