तिङन्तावली इरस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइरयति इरयतः इरयन्ति
मध्यमइरयसि इरयथः इरयथ
उत्तमइरयामि इरयावः इरयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐरयत् ऐरयताम् ऐरयन्
मध्यमऐरयः ऐरयतम् ऐरयत
उत्तमऐरयम् ऐरयाव ऐरयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइरयेत् इरयेताम् इरयेयुः
मध्यमइरयेः इरयेतम् इरयेत
उत्तमइरयेयम् इरयेव इरयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमइरयतु इरयताम् इरयन्तु
मध्यमइरय इरयतम् इरयत
उत्तमइरयाणि इरयाव इरयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमइरयिष्यति इरयिष्यतः इरयिष्यन्ति
मध्यमइरयिष्यसि इरयिष्यथः इरयिष्यथ
उत्तमइरयिष्यामि इरयिष्यावः इरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमइरयिष्यते इरयिष्येते इरयिष्यन्ते
मध्यमइरयिष्यसे इरयिष्येथे इरयिष्यध्वे
उत्तमइरयिष्ये इरयिष्यावहे इरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइरयिता इरयितारौ इरयितारः
मध्यमइरयितासि इरयितास्थः इरयितास्थ
उत्तमइरयितास्मि इरयितास्वः इरयितास्मः

कृदन्त

क्त
इरेत m. n. इरेता f.

क्तवतु
इरेतवत् m. n. इरेतवती f.

शतृ
इरयत् m. n. इरयन्ती f.

लुडादेश पर
इरयिष्यत् m. n. इरयिष्यन्ती f.

लुडादेश आत्म
इरयिष्यमाण m. n. इरयिष्यमाणा f.

तव्य
इरयितव्य m. n. इरयितव्या f.

यत्
इर्य m. n. इर्या f.

अनीयर्
एरणीय m. n. एरणीया f.

अव्यय

तुमुन्
इरयितुम्

क्त्वा
इरयित्वा

लिट्
इरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria