Conjugation tables of huṇḍ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsthuṇḍe huṇḍāvahe huṇḍāmahe
Secondhuṇḍase huṇḍethe huṇḍadhve
Thirdhuṇḍate huṇḍete huṇḍante


PassiveSingularDualPlural
Firsthuṇḍye huṇḍyāvahe huṇḍyāmahe
Secondhuṇḍyase huṇḍyethe huṇḍyadhve
Thirdhuṇḍyate huṇḍyete huṇḍyante


Imperfect

MiddleSingularDualPlural
Firstahuṇḍe ahuṇḍāvahi ahuṇḍāmahi
Secondahuṇḍathāḥ ahuṇḍethām ahuṇḍadhvam
Thirdahuṇḍata ahuṇḍetām ahuṇḍanta


PassiveSingularDualPlural
Firstahuṇḍye ahuṇḍyāvahi ahuṇḍyāmahi
Secondahuṇḍyathāḥ ahuṇḍyethām ahuṇḍyadhvam
Thirdahuṇḍyata ahuṇḍyetām ahuṇḍyanta


Optative

MiddleSingularDualPlural
Firsthuṇḍeya huṇḍevahi huṇḍemahi
Secondhuṇḍethāḥ huṇḍeyāthām huṇḍedhvam
Thirdhuṇḍeta huṇḍeyātām huṇḍeran


PassiveSingularDualPlural
Firsthuṇḍyeya huṇḍyevahi huṇḍyemahi
Secondhuṇḍyethāḥ huṇḍyeyāthām huṇḍyedhvam
Thirdhuṇḍyeta huṇḍyeyātām huṇḍyeran


Imperative

MiddleSingularDualPlural
Firsthuṇḍai huṇḍāvahai huṇḍāmahai
Secondhuṇḍasva huṇḍethām huṇḍadhvam
Thirdhuṇḍatām huṇḍetām huṇḍantām


PassiveSingularDualPlural
Firsthuṇḍyai huṇḍyāvahai huṇḍyāmahai
Secondhuṇḍyasva huṇḍyethām huṇḍyadhvam
Thirdhuṇḍyatām huṇḍyetām huṇḍyantām


Future

MiddleSingularDualPlural
Firsthuṇḍiṣye huṇḍiṣyāvahe huṇḍiṣyāmahe
Secondhuṇḍiṣyase huṇḍiṣyethe huṇḍiṣyadhve
Thirdhuṇḍiṣyate huṇḍiṣyete huṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthuṇḍitāsmi huṇḍitāsvaḥ huṇḍitāsmaḥ
Secondhuṇḍitāsi huṇḍitāsthaḥ huṇḍitāstha
Thirdhuṇḍitā huṇḍitārau huṇḍitāraḥ


Perfect

MiddleSingularDualPlural
Firstjuhuṇḍe juhuṇḍivahe juhuṇḍimahe
Secondjuhuṇḍiṣe juhuṇḍāthe juhuṇḍidhve
Thirdjuhuṇḍe juhuṇḍāte juhuṇḍire


Benedictive

ActiveSingularDualPlural
Firsthuṇḍyāsam huṇḍyāsva huṇḍyāsma
Secondhuṇḍyāḥ huṇḍyāstam huṇḍyāsta
Thirdhuṇḍyāt huṇḍyāstām huṇḍyāsuḥ

Participles

Past Passive Participle
huṇḍita m. n. huṇḍitā f.

Past Active Participle
huṇḍitavat m. n. huṇḍitavatī f.

Present Middle Participle
huṇḍamāna m. n. huṇḍamānā f.

Present Passive Participle
huṇḍyamāna m. n. huṇḍyamānā f.

Future Middle Participle
huṇḍiṣyamāṇa m. n. huṇḍiṣyamāṇā f.

Future Passive Participle
huṇḍitavya m. n. huṇḍitavyā f.

Future Passive Participle
huṇḍya m. n. huṇḍyā f.

Future Passive Participle
huṇḍanīya m. n. huṇḍanīyā f.

Perfect Middle Participle
juhuṇḍāna m. n. juhuṇḍānā f.

Indeclinable forms

Infinitive
huṇḍitum

Absolutive
huṇḍitvā

Absolutive
-huṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria