Declension table of ?juhuṇḍāna

Deva

MasculineSingularDualPlural
Nominativejuhuṇḍānaḥ juhuṇḍānau juhuṇḍānāḥ
Vocativejuhuṇḍāna juhuṇḍānau juhuṇḍānāḥ
Accusativejuhuṇḍānam juhuṇḍānau juhuṇḍānān
Instrumentaljuhuṇḍānena juhuṇḍānābhyām juhuṇḍānaiḥ juhuṇḍānebhiḥ
Dativejuhuṇḍānāya juhuṇḍānābhyām juhuṇḍānebhyaḥ
Ablativejuhuṇḍānāt juhuṇḍānābhyām juhuṇḍānebhyaḥ
Genitivejuhuṇḍānasya juhuṇḍānayoḥ juhuṇḍānānām
Locativejuhuṇḍāne juhuṇḍānayoḥ juhuṇḍāneṣu

Compound juhuṇḍāna -

Adverb -juhuṇḍānam -juhuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria