Declension table of ?huṇḍita

Deva

MasculineSingularDualPlural
Nominativehuṇḍitaḥ huṇḍitau huṇḍitāḥ
Vocativehuṇḍita huṇḍitau huṇḍitāḥ
Accusativehuṇḍitam huṇḍitau huṇḍitān
Instrumentalhuṇḍitena huṇḍitābhyām huṇḍitaiḥ huṇḍitebhiḥ
Dativehuṇḍitāya huṇḍitābhyām huṇḍitebhyaḥ
Ablativehuṇḍitāt huṇḍitābhyām huṇḍitebhyaḥ
Genitivehuṇḍitasya huṇḍitayoḥ huṇḍitānām
Locativehuṇḍite huṇḍitayoḥ huṇḍiteṣu

Compound huṇḍita -

Adverb -huṇḍitam -huṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria