Declension table of ?huṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehuṇḍiṣyamāṇaḥ huṇḍiṣyamāṇau huṇḍiṣyamāṇāḥ
Vocativehuṇḍiṣyamāṇa huṇḍiṣyamāṇau huṇḍiṣyamāṇāḥ
Accusativehuṇḍiṣyamāṇam huṇḍiṣyamāṇau huṇḍiṣyamāṇān
Instrumentalhuṇḍiṣyamāṇena huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇaiḥ huṇḍiṣyamāṇebhiḥ
Dativehuṇḍiṣyamāṇāya huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇebhyaḥ
Ablativehuṇḍiṣyamāṇāt huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇebhyaḥ
Genitivehuṇḍiṣyamāṇasya huṇḍiṣyamāṇayoḥ huṇḍiṣyamāṇānām
Locativehuṇḍiṣyamāṇe huṇḍiṣyamāṇayoḥ huṇḍiṣyamāṇeṣu

Compound huṇḍiṣyamāṇa -

Adverb -huṇḍiṣyamāṇam -huṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria