Declension table of ?huṇḍitavat

Deva

NeuterSingularDualPlural
Nominativehuṇḍitavat huṇḍitavantī huṇḍitavatī huṇḍitavanti
Vocativehuṇḍitavat huṇḍitavantī huṇḍitavatī huṇḍitavanti
Accusativehuṇḍitavat huṇḍitavantī huṇḍitavatī huṇḍitavanti
Instrumentalhuṇḍitavatā huṇḍitavadbhyām huṇḍitavadbhiḥ
Dativehuṇḍitavate huṇḍitavadbhyām huṇḍitavadbhyaḥ
Ablativehuṇḍitavataḥ huṇḍitavadbhyām huṇḍitavadbhyaḥ
Genitivehuṇḍitavataḥ huṇḍitavatoḥ huṇḍitavatām
Locativehuṇḍitavati huṇḍitavatoḥ huṇḍitavatsu

Adverb -huṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria