Declension table of ?huṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehuṇḍiṣyamāṇam huṇḍiṣyamāṇe huṇḍiṣyamāṇāni
Vocativehuṇḍiṣyamāṇa huṇḍiṣyamāṇe huṇḍiṣyamāṇāni
Accusativehuṇḍiṣyamāṇam huṇḍiṣyamāṇe huṇḍiṣyamāṇāni
Instrumentalhuṇḍiṣyamāṇena huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇaiḥ
Dativehuṇḍiṣyamāṇāya huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇebhyaḥ
Ablativehuṇḍiṣyamāṇāt huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇebhyaḥ
Genitivehuṇḍiṣyamāṇasya huṇḍiṣyamāṇayoḥ huṇḍiṣyamāṇānām
Locativehuṇḍiṣyamāṇe huṇḍiṣyamāṇayoḥ huṇḍiṣyamāṇeṣu

Compound huṇḍiṣyamāṇa -

Adverb -huṇḍiṣyamāṇam -huṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria