Conjugation tables of haṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthaṭhāmi haṭhāvaḥ haṭhāmaḥ
Secondhaṭhasi haṭhathaḥ haṭhatha
Thirdhaṭhati haṭhataḥ haṭhanti


PassiveSingularDualPlural
Firsthaṭhye haṭhyāvahe haṭhyāmahe
Secondhaṭhyase haṭhyethe haṭhyadhve
Thirdhaṭhyate haṭhyete haṭhyante


Imperfect

ActiveSingularDualPlural
Firstahaṭham ahaṭhāva ahaṭhāma
Secondahaṭhaḥ ahaṭhatam ahaṭhata
Thirdahaṭhat ahaṭhatām ahaṭhan


PassiveSingularDualPlural
Firstahaṭhye ahaṭhyāvahi ahaṭhyāmahi
Secondahaṭhyathāḥ ahaṭhyethām ahaṭhyadhvam
Thirdahaṭhyata ahaṭhyetām ahaṭhyanta


Optative

ActiveSingularDualPlural
Firsthaṭheyam haṭheva haṭhema
Secondhaṭheḥ haṭhetam haṭheta
Thirdhaṭhet haṭhetām haṭheyuḥ


PassiveSingularDualPlural
Firsthaṭhyeya haṭhyevahi haṭhyemahi
Secondhaṭhyethāḥ haṭhyeyāthām haṭhyedhvam
Thirdhaṭhyeta haṭhyeyātām haṭhyeran


Imperative

ActiveSingularDualPlural
Firsthaṭhāni haṭhāva haṭhāma
Secondhaṭha haṭhatam haṭhata
Thirdhaṭhatu haṭhatām haṭhantu


PassiveSingularDualPlural
Firsthaṭhyai haṭhyāvahai haṭhyāmahai
Secondhaṭhyasva haṭhyethām haṭhyadhvam
Thirdhaṭhyatām haṭhyetām haṭhyantām


Future

ActiveSingularDualPlural
Firsthaṭhiṣyāmi haṭhiṣyāvaḥ haṭhiṣyāmaḥ
Secondhaṭhiṣyasi haṭhiṣyathaḥ haṭhiṣyatha
Thirdhaṭhiṣyati haṭhiṣyataḥ haṭhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsthaṭhitāsmi haṭhitāsvaḥ haṭhitāsmaḥ
Secondhaṭhitāsi haṭhitāsthaḥ haṭhitāstha
Thirdhaṭhitā haṭhitārau haṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāṭha jahaṭha jahaṭhiva jahaṭhima
Secondjahaṭhitha jahaṭhathuḥ jahaṭha
Thirdjahāṭha jahaṭhatuḥ jahaṭhuḥ


Benedictive

ActiveSingularDualPlural
Firsthaṭhyāsam haṭhyāsva haṭhyāsma
Secondhaṭhyāḥ haṭhyāstam haṭhyāsta
Thirdhaṭhyāt haṭhyāstām haṭhyāsuḥ

Participles

Past Passive Participle
haṭṭha m. n. haṭṭhā f.

Past Active Participle
haṭṭhavat m. n. haṭṭhavatī f.

Present Active Participle
haṭhat m. n. haṭhantī f.

Present Passive Participle
haṭhyamāna m. n. haṭhyamānā f.

Future Active Participle
haṭhiṣyat m. n. haṭhiṣyantī f.

Future Passive Participle
haṭhitavya m. n. haṭhitavyā f.

Future Passive Participle
hāṭhya m. n. hāṭhyā f.

Future Passive Participle
haṭhanīya m. n. haṭhanīyā f.

Perfect Active Participle
jahaṭhvas m. n. jahaṭhuṣī f.

Indeclinable forms

Infinitive
haṭhitum

Absolutive
haṭṭhvā

Absolutive
-haṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria