Declension table of ?haṭhanīya

Deva

NeuterSingularDualPlural
Nominativehaṭhanīyam haṭhanīye haṭhanīyāni
Vocativehaṭhanīya haṭhanīye haṭhanīyāni
Accusativehaṭhanīyam haṭhanīye haṭhanīyāni
Instrumentalhaṭhanīyena haṭhanīyābhyām haṭhanīyaiḥ
Dativehaṭhanīyāya haṭhanīyābhyām haṭhanīyebhyaḥ
Ablativehaṭhanīyāt haṭhanīyābhyām haṭhanīyebhyaḥ
Genitivehaṭhanīyasya haṭhanīyayoḥ haṭhanīyānām
Locativehaṭhanīye haṭhanīyayoḥ haṭhanīyeṣu

Compound haṭhanīya -

Adverb -haṭhanīyam -haṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria