Declension table of ?haṭṭhavatī

Deva

FeminineSingularDualPlural
Nominativehaṭṭhavatī haṭṭhavatyau haṭṭhavatyaḥ
Vocativehaṭṭhavati haṭṭhavatyau haṭṭhavatyaḥ
Accusativehaṭṭhavatīm haṭṭhavatyau haṭṭhavatīḥ
Instrumentalhaṭṭhavatyā haṭṭhavatībhyām haṭṭhavatībhiḥ
Dativehaṭṭhavatyai haṭṭhavatībhyām haṭṭhavatībhyaḥ
Ablativehaṭṭhavatyāḥ haṭṭhavatībhyām haṭṭhavatībhyaḥ
Genitivehaṭṭhavatyāḥ haṭṭhavatyoḥ haṭṭhavatīnām
Locativehaṭṭhavatyām haṭṭhavatyoḥ haṭṭhavatīṣu

Compound haṭṭhavati - haṭṭhavatī -

Adverb -haṭṭhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria