तिङन्तावली हठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहठति हठतः हठन्ति
मध्यमहठसि हठथः हठथ
उत्तमहठामि हठावः हठामः


कर्मणिएकद्विबहु
प्रथमहठ्यते हठ्येते हठ्यन्ते
मध्यमहठ्यसे हठ्येथे हठ्यध्वे
उत्तमहठ्ये हठ्यावहे हठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहठत् अहठताम् अहठन्
मध्यमअहठः अहठतम् अहठत
उत्तमअहठम् अहठाव अहठाम


कर्मणिएकद्विबहु
प्रथमअहठ्यत अहठ्येताम् अहठ्यन्त
मध्यमअहठ्यथाः अहठ्येथाम् अहठ्यध्वम्
उत्तमअहठ्ये अहठ्यावहि अहठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहठेत् हठेताम् हठेयुः
मध्यमहठेः हठेतम् हठेत
उत्तमहठेयम् हठेव हठेम


कर्मणिएकद्विबहु
प्रथमहठ्येत हठ्येयाताम् हठ्येरन्
मध्यमहठ्येथाः हठ्येयाथाम् हठ्येध्वम्
उत्तमहठ्येय हठ्येवहि हठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहठतु हठताम् हठन्तु
मध्यमहठ हठतम् हठत
उत्तमहठानि हठाव हठाम


कर्मणिएकद्विबहु
प्रथमहठ्यताम् हठ्येताम् हठ्यन्ताम्
मध्यमहठ्यस्व हठ्येथाम् हठ्यध्वम्
उत्तमहठ्यै हठ्यावहै हठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहठिष्यति हठिष्यतः हठिष्यन्ति
मध्यमहठिष्यसि हठिष्यथः हठिष्यथ
उत्तमहठिष्यामि हठिष्यावः हठिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमहठिता हठितारौ हठितारः
मध्यमहठितासि हठितास्थः हठितास्थ
उत्तमहठितास्मि हठितास्वः हठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहाठ जहठतुः जहठुः
मध्यमजहठिथ जहठथुः जहठ
उत्तमजहाठ जहठ जहठिव जहठिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहठ्यात् हठ्यास्ताम् हठ्यासुः
मध्यमहठ्याः हठ्यास्तम् हठ्यास्त
उत्तमहठ्यासम् हठ्यास्व हठ्यास्म

कृदन्त

क्त
हट्ठ m. n. हट्ठा f.

क्तवतु
हट्ठवत् m. n. हट्ठवती f.

शतृ
हठत् m. n. हठन्ती f.

शानच् कर्मणि
हठ्यमान m. n. हठ्यमाना f.

लुडादेश पर
हठिष्यत् m. n. हठिष्यन्ती f.

तव्य
हठितव्य m. n. हठितव्या f.

यत्
हाठ्य m. n. हाठ्या f.

अनीयर्
हठनीय m. n. हठनीया f.

लिडादेश पर
जहठ्वस् m. n. जहठुषी f.

अव्यय

तुमुन्
हठितुम्

क्त्वा
हट्ठ्वा

ल्यप्
॰हठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria