Declension table of ?haṭṭha

Deva

MasculineSingularDualPlural
Nominativehaṭṭhaḥ haṭṭhau haṭṭhāḥ
Vocativehaṭṭha haṭṭhau haṭṭhāḥ
Accusativehaṭṭham haṭṭhau haṭṭhān
Instrumentalhaṭṭhena haṭṭhābhyām haṭṭhaiḥ haṭṭhebhiḥ
Dativehaṭṭhāya haṭṭhābhyām haṭṭhebhyaḥ
Ablativehaṭṭhāt haṭṭhābhyām haṭṭhebhyaḥ
Genitivehaṭṭhasya haṭṭhayoḥ haṭṭhānām
Locativehaṭṭhe haṭṭhayoḥ haṭṭheṣu

Compound haṭṭha -

Adverb -haṭṭham -haṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria