Declension table of ?haṭṭhavat

Deva

MasculineSingularDualPlural
Nominativehaṭṭhavān haṭṭhavantau haṭṭhavantaḥ
Vocativehaṭṭhavan haṭṭhavantau haṭṭhavantaḥ
Accusativehaṭṭhavantam haṭṭhavantau haṭṭhavataḥ
Instrumentalhaṭṭhavatā haṭṭhavadbhyām haṭṭhavadbhiḥ
Dativehaṭṭhavate haṭṭhavadbhyām haṭṭhavadbhyaḥ
Ablativehaṭṭhavataḥ haṭṭhavadbhyām haṭṭhavadbhyaḥ
Genitivehaṭṭhavataḥ haṭṭhavatoḥ haṭṭhavatām
Locativehaṭṭhavati haṭṭhavatoḥ haṭṭhavatsu

Compound haṭṭhavat -

Adverb -haṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria