Conjugation tables of glā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstglāyāmi glāyāvaḥ glāyāmaḥ
Secondglāyasi glāyathaḥ glāyatha
Thirdglāyati glāyataḥ glāyanti


MiddleSingularDualPlural
Firstglāye glāyāvahe glāyāmahe
Secondglāyase glāyethe glāyadhve
Thirdglāyate glāyete glāyante


Imperfect

ActiveSingularDualPlural
Firstaglāyam aglāyāva aglāyāma
Secondaglāyaḥ aglāyatam aglāyata
Thirdaglāyat aglāyatām aglāyan


MiddleSingularDualPlural
Firstaglāye aglāyāvahi aglāyāmahi
Secondaglāyathāḥ aglāyethām aglāyadhvam
Thirdaglāyata aglāyetām aglāyanta


Optative

ActiveSingularDualPlural
Firstglāyeyam glāyeva glāyema
Secondglāyeḥ glāyetam glāyeta
Thirdglāyet glāyetām glāyeyuḥ


MiddleSingularDualPlural
Firstglāyeya glāyevahi glāyemahi
Secondglāyethāḥ glāyeyāthām glāyedhvam
Thirdglāyeta glāyeyātām glāyeran


Imperative

ActiveSingularDualPlural
Firstglāyāni glāyāva glāyāma
Secondglāya glāyatam glāyata
Thirdglāyatu glāyatām glāyantu


MiddleSingularDualPlural
Firstglāyai glāyāvahai glāyāmahai
Secondglāyasva glāyethām glāyadhvam
Thirdglāyatām glāyetām glāyantām


Future

ActiveSingularDualPlural
Firstglāsyāmi glāsyāvaḥ glāsyāmaḥ
Secondglāsyasi glāsyathaḥ glāsyatha
Thirdglāsyati glāsyataḥ glāsyanti


MiddleSingularDualPlural
Firstglāsye glāsyāvahe glāsyāmahe
Secondglāsyase glāsyethe glāsyadhve
Thirdglāsyate glāsyete glāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstglātāsmi glātāsvaḥ glātāsmaḥ
Secondglātāsi glātāsthaḥ glātāstha
Thirdglātā glātārau glātāraḥ


Perfect

ActiveSingularDualPlural
Firstjaglau jagliva jaglima
Secondjaglitha jaglātha jaglathuḥ jagla
Thirdjaglau jaglatuḥ jagluḥ


MiddleSingularDualPlural
Firstjagle jaglivahe jaglimahe
Secondjagliṣe jaglāthe jaglidhve
Thirdjagle jaglāte jaglire


Benedictive

ActiveSingularDualPlural
Firstglīyāsam glīyāsva glīyāsma
Secondglīyāḥ glīyāstam glīyāsta
Thirdglīyāt glīyāstām glīyāsuḥ

Participles

Past Passive Participle
glāna m. n. glānā f.

Past Active Participle
glānavat m. n. glānavatī f.

Present Active Participle
glāyat m. n. glāyantī f.

Present Middle Participle
glāyamāna m. n. glāyamānā f.

Future Active Participle
glāsyat m. n. glāsyantī f.

Future Middle Participle
glāsyamāna m. n. glāsyamānā f.

Perfect Active Participle
jaglivas m. n. jagluṣī f.

Perfect Middle Participle
jaglāna m. n. jaglānā f.

Indeclinable forms

Infinitive
glātum

Absolutive
glātvā

Absolutive
-glāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstglāpayāmi glāpayāvaḥ glāpayāmaḥ
Secondglāpayasi glāpayathaḥ glāpayatha
Thirdglāpayati glāpayataḥ glāpayanti


MiddleSingularDualPlural
Firstglāpaye glāpayāvahe glāpayāmahe
Secondglāpayase glāpayethe glāpayadhve
Thirdglāpayate glāpayete glāpayante


PassiveSingularDualPlural
Firstglāpye glāpyāvahe glāpyāmahe
Secondglāpyase glāpyethe glāpyadhve
Thirdglāpyate glāpyete glāpyante


Imperfect

ActiveSingularDualPlural
Firstaglāpayam aglāpayāva aglāpayāma
Secondaglāpayaḥ aglāpayatam aglāpayata
Thirdaglāpayat aglāpayatām aglāpayan


MiddleSingularDualPlural
Firstaglāpaye aglāpayāvahi aglāpayāmahi
Secondaglāpayathāḥ aglāpayethām aglāpayadhvam
Thirdaglāpayata aglāpayetām aglāpayanta


PassiveSingularDualPlural
Firstaglāpye aglāpyāvahi aglāpyāmahi
Secondaglāpyathāḥ aglāpyethām aglāpyadhvam
Thirdaglāpyata aglāpyetām aglāpyanta


Optative

ActiveSingularDualPlural
Firstglāpayeyam glāpayeva glāpayema
Secondglāpayeḥ glāpayetam glāpayeta
Thirdglāpayet glāpayetām glāpayeyuḥ


MiddleSingularDualPlural
Firstglāpayeya glāpayevahi glāpayemahi
Secondglāpayethāḥ glāpayeyāthām glāpayedhvam
Thirdglāpayeta glāpayeyātām glāpayeran


PassiveSingularDualPlural
Firstglāpyeya glāpyevahi glāpyemahi
Secondglāpyethāḥ glāpyeyāthām glāpyedhvam
Thirdglāpyeta glāpyeyātām glāpyeran


Imperative

ActiveSingularDualPlural
Firstglāpayāni glāpayāva glāpayāma
Secondglāpaya glāpayatam glāpayata
Thirdglāpayatu glāpayatām glāpayantu


MiddleSingularDualPlural
Firstglāpayai glāpayāvahai glāpayāmahai
Secondglāpayasva glāpayethām glāpayadhvam
Thirdglāpayatām glāpayetām glāpayantām


PassiveSingularDualPlural
Firstglāpyai glāpyāvahai glāpyāmahai
Secondglāpyasva glāpyethām glāpyadhvam
Thirdglāpyatām glāpyetām glāpyantām


Future

ActiveSingularDualPlural
Firstglāpayiṣyāmi glāpayiṣyāvaḥ glāpayiṣyāmaḥ
Secondglāpayiṣyasi glāpayiṣyathaḥ glāpayiṣyatha
Thirdglāpayiṣyati glāpayiṣyataḥ glāpayiṣyanti


MiddleSingularDualPlural
Firstglāpayiṣye glāpayiṣyāvahe glāpayiṣyāmahe
Secondglāpayiṣyase glāpayiṣyethe glāpayiṣyadhve
Thirdglāpayiṣyate glāpayiṣyete glāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstglāpayitāsmi glāpayitāsvaḥ glāpayitāsmaḥ
Secondglāpayitāsi glāpayitāsthaḥ glāpayitāstha
Thirdglāpayitā glāpayitārau glāpayitāraḥ

Participles

Past Passive Participle
glāpita m. n. glāpitā f.

Past Active Participle
glāpitavat m. n. glāpitavatī f.

Present Active Participle
glāpayat m. n. glāpayantī f.

Present Middle Participle
glāpayamāna m. n. glāpayamānā f.

Present Passive Participle
glāpyamāna m. n. glāpyamānā f.

Future Active Participle
glāpayiṣyat m. n. glāpayiṣyantī f.

Future Middle Participle
glāpayiṣyamāṇa m. n. glāpayiṣyamāṇā f.

Future Passive Participle
glāpya m. n. glāpyā f.

Future Passive Participle
glāpanīya m. n. glāpanīyā f.

Indeclinable forms

Infinitive
glāpayitum

Absolutive
glāpayitvā

Absolutive
-glāpya

Periphrastic Perfect
glāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria