Declension table of ?glāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeglāpayiṣyantī glāpayiṣyantyau glāpayiṣyantyaḥ
Vocativeglāpayiṣyanti glāpayiṣyantyau glāpayiṣyantyaḥ
Accusativeglāpayiṣyantīm glāpayiṣyantyau glāpayiṣyantīḥ
Instrumentalglāpayiṣyantyā glāpayiṣyantībhyām glāpayiṣyantībhiḥ
Dativeglāpayiṣyantyai glāpayiṣyantībhyām glāpayiṣyantībhyaḥ
Ablativeglāpayiṣyantyāḥ glāpayiṣyantībhyām glāpayiṣyantībhyaḥ
Genitiveglāpayiṣyantyāḥ glāpayiṣyantyoḥ glāpayiṣyantīnām
Locativeglāpayiṣyantyām glāpayiṣyantyoḥ glāpayiṣyantīṣu

Compound glāpayiṣyanti - glāpayiṣyantī -

Adverb -glāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria