Declension table of ?jaglāna

Deva

NeuterSingularDualPlural
Nominativejaglānam jaglāne jaglānāni
Vocativejaglāna jaglāne jaglānāni
Accusativejaglānam jaglāne jaglānāni
Instrumentaljaglānena jaglānābhyām jaglānaiḥ
Dativejaglānāya jaglānābhyām jaglānebhyaḥ
Ablativejaglānāt jaglānābhyām jaglānebhyaḥ
Genitivejaglānasya jaglānayoḥ jaglānānām
Locativejaglāne jaglānayoḥ jaglāneṣu

Compound jaglāna -

Adverb -jaglānam -jaglānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria