Declension table of ?glāpyamāna

Deva

MasculineSingularDualPlural
Nominativeglāpyamānaḥ glāpyamānau glāpyamānāḥ
Vocativeglāpyamāna glāpyamānau glāpyamānāḥ
Accusativeglāpyamānam glāpyamānau glāpyamānān
Instrumentalglāpyamānena glāpyamānābhyām glāpyamānaiḥ glāpyamānebhiḥ
Dativeglāpyamānāya glāpyamānābhyām glāpyamānebhyaḥ
Ablativeglāpyamānāt glāpyamānābhyām glāpyamānebhyaḥ
Genitiveglāpyamānasya glāpyamānayoḥ glāpyamānānām
Locativeglāpyamāne glāpyamānayoḥ glāpyamāneṣu

Compound glāpyamāna -

Adverb -glāpyamānam -glāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria